A 482-3 Devīmāhātmya

Manuscript culture infobox

Filmed in: A 482/3
Title: Devīmāhātmya
Dimensions: 23 x 9 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/480
Remarks:


Reel No. A 482/03

Inventory No. 18080

Title Devῑmāhātmya

Remarks ascribed to the Mārkaṇḍeyapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 9.0 cm

Binding Hole(s)

Folios 49

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation durgā and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/480

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet

jayanti maṅgalā kāli bhadrakāli kapālinī |

durgā kṣamā śivā dhātrī svāhā svadhā namo stu te |

oṃ namas caṇḍikāyai namaḥ 3

mārkaṇḍeya uvāca

sāvarṇiḥ sūryyatanayo yo manuḥ kathyate ṣṭamaḥ

niśāmayaṃ tadutpattiṃ vistarād gadato mama 2 (fol. 1v1–5)


End

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ ||

sūryāj janma samāsādya sāvarṇir bhavitā manuḥ || 29

sāvarṇir bhavitā manuḥ || 30 || (exp. 56, 3–5)


Colophon

[iti] mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye surathavaiśyayor varapradānaṃ namāyam || 13 ||

yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

tat sarvaṃ kṣamyatāṃ devī prasīda parameśvarī || (exp. 56, 5–7)

Microfilm Details

Reel No. A 482/03

Date of Filming 19-02-1973

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 23-03-2012

Bibliography